Bhaktiśatakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

भक्तिशतकम्

bhaktiśatakam

mahāpaṇḍita-rāmacandrabhāratīviracitam

namastasmai bhagavate'rhate samyaksaṃbuddhāya


jñānaṃ yasya samastavastuviṣayaṃ yasyānavadyaṃ vaco

yasmin rāgalavo'pi naiva na punardveṣo na mohastathā |

yasyāheturanantasattvasukhadā'nalpā kṛpāmādhurī |

buddho vā giriśo'thavā sa bhagavān tasmai namaskurmahe || 1 ||



devaḥ śambhurna vairī harirapi na ripuḥ kevalī no sapatno

nodāsīnaḥ svayambhurna ca punarapare te pare vāsavādyāḥ |

śāstā buddho na bandhurjagati na janako naikagotraikajātiḥ

kintveṣāṃ vītarāgo bhavati sakalavid yaḥ sudhībhiḥ sa sevyaḥ || 2 ||



brahmā vidyābhibhūto duradhigamamahāmāyayāliṅgito'sau

viṣṇū rāgātirekānnijavapuṣi dhṛtā pārvatau śaṅkareṇa |

vītāvidyo vimāyo jagati sa bhagavān vītarāgo munīndraḥ

kaḥ sevyo buddhimadbhirvadata vadata me bhrātarasteṣu muktyai || 3 ||



brāhmaṃ vaiṣṇavamaiśvarañca bahudhā labdhvā padaṃ hetutaiḥ (taḥ)

saṃsāre vata saṃsaranti punarapyekāntaduḥkhāspade |

kintairdehabhṛtāmapāyabahalairādyantavadbhiḥ padai-

stasmānnityamanādimadhyanidhanaṃ bauddhaṃ padaṃ prārthyatām || 4 ||



cidākāraṃ sūkṣmaṃ vibhuviśadamākārarahitaṃ

nirīhaṃ nīrūpaṃ niravadhikṛpābījamajaram |

samastajñaṃ sarvopadhirahitamaiśyādamṛtadaṃ

jitānaṅgaiḥ sevyaṃ bhavatu mama tadvastu śaraṇam || 5 ||



aṇīyo'ṇoḥ kleśāpratihatamanantaṃ ca mahato

mahīyo māhātmyapravijitajagadbhūrikaruṇam |

dvibāhuṃ nirbāhuṃ dvipadamapadaṃ satrivadānam

dvinetraṃ nirnetraṃ saguṇamaguṇaṃ tattu śaraṇam || 6 ||



sadānandaṃ tathyaṃ sarasahṛdayaṃ sūktisadanaṃ

satāṃ sevyaṃ samyaksamadhigatatattvaṃ samamanaḥ |

svataḥ siddhaṃ sādhyaṃ sakalaphaladaṃ saumyavadanaṃ

sadīyaṃ sarvīyaṃ bhavatu mama tad vastu śaraṇam || 7 ||



svayambhūtābhijñaṃ bhavabhayaharaṃ bhītirahitaṃ

sphuradbhāgyo bhogojjhitamahatavīryaṃ madanajit |

caturmārgaṃ śuddhaprakṛti ca tathākartṛkamidaṃ

mudaṃ lokotkṛṣṭāmatanu tanutāṃ vastu jagatām || 8 ||



kvacinnīlaṃ pītaṃ kvacidapi ca raktaṃ kvacidapi

kvaciccandracchāyaṃ kvacidapi ca māñjiṣṭharuciram |

kvacit prābhāsvaryyaṃ yadayati ca varṇavyatikarā-

cchikhāṣaṭkaṃ taistairdadhadupari tadvastu śaraṇam || 9 ||



parābhedyaṃ jāmbūnadarūciravarṇaṃ triśaraṇaṃ

triyānaṃ triprajñaṃ tribhuvanaśaraṇyaṃ trivacanam |

kṛpāpātraṃ mandasmitamaruṇasaccīvaradharaṃ

kṛtadhyānaṃ siddhāsanaghaṭitapād vastu śaraṇam || 10 ||



prasannaṃ phullendīvaranayanayugmaṃ tripiṭakaṃ

muhurvyākurvāṇaṃ suranaragaṇebhyaḥ karuṇayā |

paraṃ śāntaṃ svarṇopalarajataloṣṭreṣu ca samaṃ

dṛśāṃ navyātithyaṃ bhavatu mama tad vastu śaraṇam || 11 ||



śaraṇamiti sadagraṃ sādhu gacchāmi buddhaṃ

śaraṇamiti virāgāgrīyamanvemi dharmam |

śaraṇamiti gaṇānāmagriyaṃ yāmi saṃghaṃ

śaraṇamiti punastriṃ dvitrivāraṃ vrajāmi || 12 ||



punarapi śaraṇaṃ vrajāmi buddhaṃ

punarapi lokaguruṃ guruṃ karomi |

punarapi kathayāmi naumi vande,

tvayi mama gautama naiva tṛptirāste || 13 ||



tribhuvanamasakṛnnirūpya yuṣmat-

padasarasīruhareṇumāśrito'ham |

śaraṇamayamayañca daivatamme

gatiraparā mama nāsti nāsti nāsti || 14 ||



anityamakhilaṃ duḥkhamanātmeti pravādine |

namo buddhāya dharmāya saṅghāya ca namo namaḥ || 15 ||



bho vītarāga bhagavaṃstava pādameva

vande munīndra muhurevamimaṃ pravande |

bhūyaḥ punaḥ punarimaṃ parataḥ parastāt

pārśvadvayorupari dikṣu vidikṣu vande || 16 ||



gatamiha bhavatā pathā ca yena

sthitamapi yatra ca yatra vā niṣaṇṇam |

śayitamapi munīndra yatra yogāt

tadapi śataṃ praṇamāmi puṇyatīrtham || 17 ||



samajani bhagavān svayaṃ sma yasmin

sakalamabodhi ca yatra dharmacakram |

viśadataramadīpi yatra yasmi-

nnamṛtamapūri tadapyahaṃ namāmi || 18 ||



sarvajñacakrasarasīruharājahaṃsa

kundendusundararuciṃ suravṛndavandyam |

saddharmacakrasahajaṃ janapārijātaṃ

śrīdantadhātumamalaṃ praṇamāmi bhaktyā || 19 ||



nāgālayopari dharālayacakravāla-

mūrdhni trikūṭagatakāñcanaśailaśṛṅge |

bodhidrumūlanihitākṣayadhātubimbaṃ

vibhrannamāmi śirasā jinacaityamagram || 20 ||



haimālavālavalayāntaratnavedhī

vajrāsanollasitamūlamagendrabodham |

yaṃ prāpya māravijayānupadaṃ prapede

sarvajñatāṃ sa bhagavān tamahaṃ namāmi || 21 ||



mūrddhan buddhaṃ nama tvaṃ śravaṇa śṛṇu sadā dharmamadvaidhavādi

proktaṃ sarvatra rūpaṃ nayana nirupamaṃ paśya jighrāṅaghripadmam |

ghrāṇa tvaṃ cārkabandhoḥ stuhi sakhi rasane śrīghanaṃ pūjayethāḥ

siddhaṃ pāṇe vrajāṅghre jinasadanamadasmadguṇaṃ citta cintya || 22 ||



buddho dharmaśca saṃghastritayamiti mahānargharatnaṃ mumukṣo-

radyārabhyāhamasmai tribhavabhayabhide sandadāmyātmabhājam |

eṣo'haṃ tatparaḥ syāmparamayanamito nāsti me satyametat

syāmasyāhantu śiṣyastridaśanutamidaṃ koṭikṛtvo namāmi || 23 ||



nāhaṃ lābhārcanārthī na ca bhayacakito nāpi satkīrtikāmo

na tvaṃ dharmāṃśuvaṃśaprabhava iti mune nāpi vidyāśayā te |

pāramparyānnaca tvāṃ śaraṇamupagataḥ kintu te sārvajanyaṃ

samyagjñānaṃ samīkṣya tvayi bhavajaladhiṃ santarītuṃ pravṛttaḥ || 24 ||



tvadvairāgyasamastabhūtakaruṇā prajñādinānāguṇa-

sphūrjjaccandanapaṅkasindhupatito gantuṃ kṣamo nānyataḥ |

bhūpā vā yadi daṇḍayanti vibudhā nindanti vā bāndhavā

muñcanti kṣaṇamapyahaṃ jina pitarjīvāmi na tvāṃ vinā || 25 ||



svarge vā vasatirmamāstu niraye tiryakṣu kiṃ vā''sure

pretānāṃ nagare'thavā narapure kvāpyanyataḥ karmaṇā |

bho sarvajña tatastatastava guṇān karṇāmṛtasyandino

niṣpāpānavalambatāṃ mama mano nānyā sukhaprārthanā || 26 ||



tavaivāhaṃ dāso guṇapaṇagṛhīto'smi bhavatā

tavaivāhaṃ śiṣyaḥ svavacanavinīto'smi bhavatā |

tavaivāhaṃ putraḥ smṛtikṛtasukhastadgatigato

guro buddhasvāmin mama janaka māṃ pāhi bhavataḥ || 27 ||



pitā mātā bhrātā tvamasi bhaginī tvaṃ ca vipadi

sthiraṃ mitraṃ bandhuḥ prabhuramṛtadīkṣāgurutamaḥ |

tvamaiśvaryyaṃ bhogo tvamasi dhanadhānyaṃ ca mahimā

yaśo vidyā prāṇastvamasi mama sarvajña sakalam || 28 ||



vītarāja munīndra dayāmbudhe

sugata bhagnabṛhadbhavapañjara |

adhigatāmṛta buddha mano'mbujaṃ

mama tavānagha gandhakuṭīyatām || 29 ||



anātmanyanitye'śubhe duḥkhaduḥkhe

durante'tra saṃsāracakre bhramantam |

tvamekosi māṃ trātumīśo dayābdhe

prabho'taḥ prasīda prasīda prasīda || 30 ||



prasīdeśa deveśa lokeśa jiṣṇo

jagadvandya madvandya sadvandya buddha |

aghore bhavāre smarāre tamore

tavaivāsmi bhakto vapurvāṅmanobhiḥ || 31 ||



sa tava kulasutaḥ sa eva bhaktaḥ

sa bhavati śāsanadhūrvahaḥ sa śiṣyaḥ |

sa ca śaraṇagataḥ sa eva dāsaḥ

kathamapi yo na vilaṅghayet tavājñām || 32 ||



jagadupakṛtireva buddha ! pūjā

tadapakṛtistava lokanātha ! pīḍā |

jina jagadapakṛt kathaṃ na lajje

gaditumahaṃ tava pādapadmabhaktaḥ || 33 ||



dhanajanavibhavāsudeharājyaṃ

yadupakṛte śatadhā tvayā pradattam |

tamahitamapakartturasya lokaṃ

kva mama kṛpā muditā kva vā ca maitrī || 34 ||



upapatimasatīva cittavṛtti-

rvrajati bhavantamapāsya pañcakāmam |

api ca viṣayiṇo na mokṣasiddhiḥ

kimu karavāṇi munīndra dehi dāsyam || 35 ||



priyatama puruṣottamāgrabuddha

śramahara siddha jagatprasiddhakīrte |

bhava śaraṇamanuttaraprasādin

pratipadamasmi tavaiva dāsadāsaḥ || 36 ||



daśabala kalikāladurbalo'haṃ

ciraduritārṇavatuṅgabhaṅgamagnaḥ |

tava kathamanuyāmi dharmanāvaṃ

jina mama dehi kṛpākarāvalambam || 37 ||



praṇatiriyamanekaśastavāhaṃ

bahu bhavaduḥkhamavekṣya bhītibhītaḥ |

dhara gurutaratṛṣṇayā patantaṃ

jina mama dehi kṛpākarāvalambam || 38 ||



jagati tava kṛpā hi nirviśeṣā

prapavatayā jina māṃ ca doṣaduṣṭam |

alamahamiaha no sukhī bhavendu-

rna samakaraścaratīva sādhvasādhve (dhvoḥ) || 39 ||



upacitabahumohajātamandhaṃ

vigatadayaṃ vigatātmabandhugandham |

apagataguṇavidyamudgatāghaṃ

janamavivekamavāśu dīnabandho || 40 ||



akaravamuruduṣkṛtaṃ purā yad

mama vapuṣā manasā ca cetasā ca |

anukalamakhilaṃ pralīyatāṃ tat

tava caraṇasmaraṇena sarvavedin || 41 ||



sugata tava puraḥ puraḥ pṛthivyāṃ

madhuramate patito'smi daṇḍanatyā |

akuśalamakhilaṃ tavānubhāvāt

prapatatu notpatatāt punaḥ sahaiva || 42 ||



tava caraṇasarojameva vande

tava padapaṅkajameva pūjayāmi |

tava padayugameva bhāvaye'haṃ

tava padameva sadaiva daivataṃ me || 43 ||



kamapi na kathayāmi nārcayāmi

kamapi na naumi na cintayāmi nehe |

kamapi na śaraṇaṃ vrajāmi hitvā

tava caraṇaṃ pitarasmi kiṅkaraste || 44 ||



sadasi sadasi vāci siddhaṃ

pathi pathi sadmani sadmanīha buddham |

bhuvi bhuvi mama vāri vāri cetaḥ

kalayatu nityamimaṃ hi lokanātham || 45 ||



aviratamavalokayāmi buddhaṃ

gatarajasā manasāpi cakṣuṣeva |

svapimi niśi nidhāya yaddhṛdi tvāṃ

na mama samaṃ virahastvayā ta eva || 46 ||



mama tadiha dinaṃ hi durdinaṃ syād

aśitaghanasthagitaṃ na durdinaṃ me |

yadamṛtasamabuddharatnanāma

smṛtirahitaṃ dinamasya mā tadastu || 47 ||



amṛtada ṣaḍabhijña dharmarāja

tribhuvanavandya munīndra gotameti |

aharaharanukīrttyate nṛbhiryai-

rahamahitānapi tānnamāmi dhanyān || 48 ||



daśabala jina siddha vajrabuddhe

sugata tathāgata buddha śākyasiṃha |

iti nigadati yaḥ kvacit kadācit

tamabhinamāmyapi dāsavaṃśajātam || 49 ||



madanajita parājitebhya śāsta-

rvibhava vināyaka viśvavidvareṇya |

kavivara vadatāṃvareśa śuddho-

danasuta śākyamune mune prasīda || 50 ||



amṛtamapi nipīya nirjarendra

punarapi te'pi śunīstanaṃ dhayanti |

sakṛdapi tava vāksudhārasajño

na viśati jātu sa mātureva garbham || 51 ||



ahamiha bhagavannalaṃ na soḍhuṃ

jananajarāmaraṇā(ma)yādibādhām |

kuru mama karuṇaṃ diśo na jāne

guru tadavekṣya ca tiryagādiduḥkham || 52 ||



tadupari paricintya vṛddhakāle

karacaraṇādidṛgādipāravaśyam |

agatikamativepate mano me

jina kimahaṃ karavai prabho prasīda || 53 ||



śravaṇapathagate'pyadṛṣṭapūrve

sukhakṛti vastuni yattanomi tṛṣṇām |

aviratamata eva śāntibīje

tvayi valate ramate mamātra cetaḥ || 54 ||



savipadi ramate na me mano'taḥ

suranaraśarmaṇi pūrvapūrvabhukte |

anudinamanubhūya śarkarāyā-

mapi viratiṃ kurute hi dṛṣṭadoṣaḥ || 55 ||



karatalagatamapyamūlyacintāmaṇi-

mavadhīrayatīṅgitena mūrkhaḥ |

kathamahamapahāya buddharatnaṃ

jagati dhanī guṇavāṃśca paṇḍitaśca || 56 ||



sa bhavati matimān sa nākulīnaḥ

sa ca guṇavān sa ca kīrtimān sa śūraḥ |

sa jagati mahitaḥ sukhī sa eva

tvayi jina yasya suniścalāsti bhaktiḥ || 57 ||



api sakalamadhītamatra tena

śrutamapi sarvamanuṣṭhitaṃ ca tena |

api jitamajitena tena viśvaṃ

tvayi jina yasya suniścalāsti bhaktiḥ || 58 ||



tyajati nijaparamparādareṇe-

tarasamayasya jano na dṛṣṭa dṛṣṭim |

asuharamapi gauraveṇa mātu-

rna khalu śiśurviṣamodakaṃ tu muñcet || 59 ||



kavivaramahamasmi paṇḍitaste

jina na jahāmi kathannu kurgṛhītam |

nudati hi tamasantatiṃ pravṛttāṃ

mihiramarīcisahāyinī sudṛṣṭiḥ || 60 ||



sugatapadaparāṅmukhasya puṃsaḥ

kimu tapasā yaśasā ca kiṃ kimanyaiḥ |

sugatapadaparāṅnukhasya puṃsaḥ

kimu tapasā yaśasā ca kiṃ kimanyaiḥ || 61 ||



sugatapadi na bhaktirasti yeṣā-

majananireva mahītale'stu teṣām |

kathitamiha kṛtāgasāṃ narāṇāṃ

nirayagatirniyataṃ na cānyato yat || 62 ||



viditasakalaśāstramunnatānāṃ

kulabhavamuttamarupayauvanādyam |

jina bhavadanupāsakaṃ nṛpāsaṃ

tyajatu mano mala nīcavattu jātyā || 63 ||



parihṛtamadamānamatsarādiḥ

sakaruṇaśīlasamādhimān vivekī |

tava padadṛḍhabhaktirantyajo'pi

pratibhavamastu narottamaḥ sakhā me || 64 ||



vihitajinapadārcanasya bhaktu-

rdaśadivasānapi jīvitaṃ praśastam |

na tu niyutasahasrakalpakoṭī-

rakṛtamunīndrapadābjapūjanasya || 65 ||



sa bhavati surasundarīsakho'nyaiḥ

kṛtamabhinandati vārcanaṃ ca bhaktyā |

tridaśanaraguro tvadīyapūjā-

magatitayā yadi kartumakṣamaḥ syāt || 66 ||



suruciramaticitracitrarūpaṃ

nayanapathaṃ nayatīha yastavārcām |

rahayati puruṣaṃ tamapyudāraṃ

ciratarasañcitaduṣkṛtaṃ kavīndra || 67 ||



maṇikanakaśilādinirmitāṃ yaḥ

praṇamati te pratimāṃ tayośca tulyam |

phalamiha manasaśca samprasādā-

danuparataṃ jina yo'grato namet tvām || 68 ||



sakṛdapi tava pādapadmapūjā

vanakusumairapi yaḥ karoti dhīmān |

avanatasurasaṃghamaulimālo-

jjvalamamalaṃ śrayate tamādhipatyam || 69 ||



yadi bhavati sarūpamekacitta-

kṣaṇaśaraṇodbhavapuṇyavṛndamuccaiḥ |

gaṇaśaraṇa samantabhadrasādho'khila-

nabhaso'pyatiricyate tadā tat || 70 ||



tava guṇakathane tu yaḥ prasanna-

stamanuviśanti mune guṇāstvadīyāḥ |

udayati śaśini prasannamindū-

palamiva tatkiraṇāvalītuṣāraḥ || 71 ||



sakṛdapi samadāyi deva kiñcid

bhavaratimutsṛjatā janena tubhyam |

sugata tadakhilān lunāti dhārā-

vadasiriva drumamāśravādidoṣān || 72 ||



kṛtamiha sukṛtaṃ mṛṣādṛśā yajja-

nayati tat kila tasya durvipākam |

kṣitisalilarasaṃ svatiktabhāvaṃ

nayati yathā picumardabījamuptam || 73 ||



tava padanaline nipatya bhūyo

nipatati naiva caturṣvapāyakeṣu |

nahi kuśalakaro naraḥ kadāpi

kvacidapi durgatimeti nātha kaścit || 74 ||



iti bhavadupadeśato viditvā

tava padapaṅkajapūjane rato'smi |

dṛḍhayatu bhagavān yuge yuge me

kumatimudasya bhave bhave'ryabhaktim || 75 ||



sthiramapi bhagavan kṣaṇaṃ tavoktau

karacaraṇāni dṛgādi vairivargaḥ |

vyathayati hṛdayaṃ balādvicālya

tvamidamanāthamanīśa pāhi pāhi || 76 ||



yadi nayanamayaṃ vaśe vidhātuṃ

yatati tadā dravati śravo yadā tat |

tadanu rasana-nāsikāśarīrā-

ṇyahaha parasparadurgrahāṇi caivam || 77 ||



gatiraticapalasya cetasaḥ syā-

diha nabhasīva nabhasvato'surodhā |

kabhamapi bhajate krameṇa dhairyaṃ

ciaramidamabhyasanena saṃviraktyā || 78 ||



viśadamapi manaḥ svabhāvato me

cirakṛtakilviṣakālimāhṛtaṃ syāt |

kuśalajalalavaiḥ kathannu dhautaṃ

bhavati mayedṛśacetasārjitaistaiḥ || 79 ||



śucitaravacanāmṛtapravāhaiḥ

raghamalinīkṛtacittasantatiṃ mām |

anadhivara nitāntamādhitaptaṃ

sapadi viśodhaya daṇḍavannamāmi || 80 ||



sati sakalaguro mune prasanne

kimiha durāpamamutra kiṃ durāpam |

yadamalamanasastvadīyadāsāḥ

surapatitāṃ manasāpi nādriyante || 81 ||



vidadhati bhayamindriyāṇi bhūmnā

viṣayaviṣagrahaṇeṣu doṣadṛṣṭyā |

nahi suviditabhāvidāhadoṣaḥ

śiśurapi dīpaśikhāgrasaṅgṛhī syāt || 82 ||



na bhavati jina yāvadeṣa jīrṇo

viṣayapiśācaniṣevaṇena tāvat |

jhaṭiti sukṛtakarmaṇi prayojya

svava śaraṇāgatavatsalāgataṃ mām || 83 ||



iadamapi yadi vedmi putradāra-

svatanugṛhādi marīcikāmbutulyam |

sthagayati mamatā ca māmahantā

tadapi hi mohavijṛmbhitaṃ garīyaḥ || 84 ||



ajani ca nijakāraṇena sarvaṃ

nirasati jīryati naśyati svahetoḥ |

ahamapi hi tathaiva dhātupuñjaḥ

kathamahamasya kathaṃ mune mamedam || 85 ||



ātmabuddhiriha yasya jāyate

sā ca tasya janayedahaṅkṛtim |

sā tanoti sutarāṃ bhavaspṛhāṃ

saiva mohajananī muhurmuhuḥ || 86 ||



tena karma kurute śubhāśubhaṃ

taddhi duḥkhajanakaṃ bhavatraye |

duḥkhamūlamata eva sātmadhīḥ

tāṃ lunīhi jina me vaco'sinā || 87 ||



atha sakalavidaṃ dayāsamudraṃ

tribhuvanakāraṇakāraṇaṃ kulīnam |

nikhilagatamanantamastiśāntiṃ

munijanamānasahaṃsamīśamīḍe || 88 ||



snāne karmaṇi bhojane vitaraṇe ghrāṇe tathā''karṇane

dhyānasparśanadarśanādiṣu tathā sambhāṣaṇādāvapi |

prātaḥ sāyamatho divā ca niśi ca tvatpādapadme vibho

cittaṃ me ramatāṃ munīndra satataṃ yūnāṃ yuvatyāmiva || 89 ||



matsvāmin madabhīṣṭakalpaviṭapin maddevate madguro

manmātarmadupāsya matpriyasakhe matsadgate matpitaḥ |

madvidye madaśeṣaduḥkhaśamakṛd madbhāvane mannidhe

manmukte madudārabhāgya madaso madbuddha māṃ pālaya || 90 ||



brahmā jihmānano'bhūd gururagururaharṇāyako'nāyako'sau

viṣṇustṛṣṇāṃ prapede kavirakavirabhūdīśvaro'nīśvaro'pi |

śeṣaḥ śeṣānubhāvastava sugata nutau khaṇḍitākhaṇḍaloktiḥ

ko'haṃ mūḍho varākastridaśanarapate kīrttane te guṇānām || 91 ||



daśadvayadhikaviṃśatisphuradaśītyanuvyañjanaiḥ

mahāpuruṣalakṣaṇaṃ vapuṣi yasya dedīpyate |

kalāmapi na ṣoḍaśīṃ bhajati tasya puṇyātmana-

ścaturmukhamukho gaṇo diviṣadāṃ nṛṇāṃ kā kathā || 92 ||



mahendranavacāpavat kanakaparvate sarvataḥ

sadā tava manoharaṃ sphurati suprabhāmaṇḍalam |

dṛśo bhavati gocaraṃ tadiha yasya tasya tvarān

tamastatimanuttamāṃ harati dūramantarbahiḥ || 93 ||



rūpaṃ locanalobhanaṃ śravaṇayorānandasandohadā

vāṇī viśvavimohakṛt tava kṛpāveśo'tiśāntastava |

pāṇḍityaṃ prathitaṃ jagatsu bhagavan sarvajñanāmnaiva te

sāmrājyasya ca yauvane nirasanaṃ vairāgyasīmā sphuṭam || 94 ||



śauryaṃ tvadviṣameṣu darpadalanādaṅgīkṛtaṃ daivataiḥ

yadvāṇaiḥ sa surāsuraḥ pravijito loko'yamośatkaram |

vīryaṃ te prakaṭīcakāra nitarāṃ nirvāṇasākṣātkṛtiḥ

kiṃ brūmo balavaibhavaṃ bhagavatastatte jagaddurvaham || 95 ||



yatra cchāgaturaṅgamāraṇavidhirvede'pi taṃ nindasi

premṇā prāṇabhṛtāmataḥ sakaruṇastvatto mahānnāparaḥ |

evaṃ te guṇasampado na viṣayā buddherasūyātmanāṃ

te mūḍhāḥ pralapanti hanta sugato madvedanindītyayam || 96 ||



nirmajjatsurasundarīkucacalannirmandamandākinī-

pheṇakṣīrasamudrakairavasakhī satkīrtilakṣmīstava |

yannāliṅgati mandabhāgyamadhunā bhūyānna tenāpi me

saṅgaḥ saṅgagadādivaidya bhagavanneṣāpi me prārthanā || 97 ||



ye tvāṃ gacchanti buddhaṃ śaraṇamiti na te durgatiṃ yānti santa-

styaktvā kāyānmanuṣyānniratiśayasukhān te labhante'tha divyān |

duḥsvapno durnimittaṃ durahidurahitā durgrahā duṣṭasattvā

duḥkhaṃ durvyādhayo'pi kvacidiha kuśalān nopasarpanti caivam || 98 ||



chatraṃ brahmā vyadhātte maṇimayamamalaṃ cāmaraṃ cakrapāṇi-

stotāro gadyapadyairharaguru-phaṇinaḥ śāṅkhiko'bhūnmahendraḥ |

anye dīpodakumbhadhvajakusumalasatpāṇayo bhaktinamrā-

stasthurvyākhyāya dharmaṃ bhuvamavaruhataḥ svargataste munīndra || 99 ||



mātevāsīt parastrī bhavati paradhane na spṛhā yasya puṃso

mithyāvādī na yaḥ syānna pibati madirāṃ prāṇino yo na hanyāt |

maryādābhaṅgabhīruḥ sakaruṇahṛdayastyaktasarvābhimāno

dharmātmā te sa eva prabhavati bhagavan pādapūjāṃ vidhātum || 100 ||



sarvaprāṇātipātāt paradhanaharaṇāt saṅgamādaṅganāyā

mithyāvādācca madyādbhavati jagati yo'kālabhutkternivṛttaḥ |

saṅgītasraksugandhābharaṇavilasitāduccaśayyāsanāda-

pyāsīddhīmān sa eva tridaśanaraguro tvatsuto nātra śaṅkā || 101 ||



śrotāpattyādimārgāḥ sadavayavayutā ghnanti rāgādidoṣān

doṣāste chinnamūlā hatabhavagatayastatphalairyānti śāntim |

mārgāṇāṃ kleśahāniḥ sadamṛtamajaraṃ kāraṇaṃ syānnavānāṃ

dharmāṇāṃ hetureṣāṃ tava jina vacanaṃ tasya hetustvameva || 102 ||



viṃśatsatkāyadṛṣṭikṣitidharamamalajñānavajreṇa bhittvā

rāgadveṣādipāpāntaduditamakhilaṃ karma conmūlayantaḥ |

catvāro labdhamārgāstadanuguṇaphalāste'pi catvāra evaṃ

tvataścāṣṭāryasaṅghaḥ pṛthagiti na punaścintayāmo munīndra || 103 ||



api gagaṇamanantaṃ sarvasattvo'pyanantaḥ

sakalamidamanantaṃ cakravālaṃ viśālam |

vadasi jina viditvānantayā jñānagatyā

tava ca guṇamanantaṃ vedasī buddha caivam || 104 ||



bhagavati bhavatīti dhvaṃsakāriṇyamoghe

bhavatu bhavatu bhaktirjanmajanmāntare'pi |

bhavatu bhavatu dharmaḥ sarvathā me'nuśāstā

bhavatu bhavatu saṃgho'nuttarā puṇyabhūmiḥ || 105 ||



tribhuvanamahanīyaṃ tvāmabhiṣṭutya buddhaṃ

viśadataramadabhraṃ puṇyamatrārjitaṃ yat |

jagati sakalasattvāstena sambuddhabodhiṃ

vidhutavividhapāpā bhāvanābhirvrajantu || 106 ||



bhāsvadbhānukulāmbujanmamihire rājādhirājeśvare

śrīlaṅkādhipatau parākramabhuje nītyā mahīṃ śāsati |

sadgauḍaḥ kavibhāratikṣitisuraḥ śrīrāmacandraḥ sudhīḥ

śrītṛṇāmakarot sa bhaktiśatakaṃ dharmārthamokṣapradam || 107 ||



śrīśākyamunerbhagavataḥ sarvajñasya paramopāsakena gauḍadeśīya-

śrībauddhāgamacakravarttinā bhūsureṇācāryeṇa mahāpaṇḍitena

viracitaṃ bhaktiśatakaṃ samāptam |



nṛpaḥ parākrāntibhujo mahībhujo śiromaṇiḥ paṇḍitamaṇḍalīsakhaḥ |

sa rāmacandraṃ kavibhāratidvijaṃ cakāra bauddhāgamacakravartinam || 1 ||



buddho me jayatāṃ jinaḥ sa bhagavān taddeśanā nirmalā

stheyāt sattvahitāya bhātu bhaṇitā saṅghastadādhārakaḥ |

laṅkeśapramukhāściaraṃ vasumatīṃ rakṣantu nityaṃ nṛpā

varṣantu stanayitnavaśca samaye maitrīṃ labhantāṃ prajāḥ || 2 ||



tīrthagrāmapateryatestripiṭakācāryasya bhūpānvayā-

cāryaśreṣṭhamunīśvarasya sugiraḥ śrīrāhulasvāminaḥ |

śiṣyo yo'varajaḥ sumaṅgalamunirdhīmān svayā bhāṣayā

kāruṇyena munīndrabhaktiśatakavyākhyānamākhyātavān || 3 ||



namo buddhāya gurave namo dharmāya śāsine |

namaḥ saṅghāya mahate tribhyo'pi satataṃ namaḥ || 4 ||



siddhiḥ |